There once lived a pious brahmana in South India who was extremely poor and could barely make ends meet. On…
Blog

sri-suka uvacaittham sarat-svaccha-jalampadmakara-sugandhinanyavisad vayuna vatamsa-go-gopalako ‘cyutam(Srimad-Bhagavatam 10.21.1) “Sukadeva Gosvami said: ‘Thus the Vrndavana forest was filled with transparent autumnal waters…
namas te ‘stu damne sphurad-dipti-dhamnetvadiyodarayatha visvasya dhamnenamo radhikayai tvadiya-priyayainamo ‘nanta-lilaya devaya tubhyam O Lord Damodara, I first of all offer…

kuveratmajau baddha-murtyaiva yadvattvaya mocitau bhakti-bhajau krtau catatha prema-bhaktim svakam me prayacchana mokse graho me ‘sti damodareha O Lord Damodara, just…
he guro jnana-da dina-bandho svananda-datah karunaika-sindho vrindavanasina hitavatara prasida radha-pranaya-prachara “O spiritual master, O giver of divine wisdom, O friend…
namo deva damodarananta visnoprasida prabho duhkha-jalabdhi-magnamkrpa-drsti-vrstyati-dinam batanu-grhanesa mam ajnam edhy aksi-drsyah O Supreme Godhead, I offer my obeisances unto You….
govardhano jayati śaila-kulādhirājo yo gopikābhir udito hari-dāsa-varyaḥ kṛṣṇena śakra-makha-bhaṅga-kṛtārcito yaḥ saptāham asya kara-padma-tale ’py avātsīt Śrīla sanātana Gosvāmī’s Śrī Bṛhad-bhāgavatāmṛta…
Lights everywhereNot a place to sparelighting up the night skyeveryone is spiritually high Lamps burning brightits a celebration nightLord Ram…